{"title":"न्यायवैशेषिकदर्शनयोर्↪Lo92E↩ोक्ष↪Lo924↩↪Lo924↩्ववि↪Lo92E↩र्शः {古代逻辑中的救赎}。","authors":"केशवशरणोऽर्यालः Keshavsharan Aryal","doi":"10.3126/kdk.v4i1.64538","DOIUrl":null,"url":null,"abstract":"पौरस्त्यचिन्तनानि मोक्षे पर्यवसन्नानि भवन्ति । अखिलान्यपि चिन्तनानि मोक्षार्थमेव प्रवत्र्तमानानि सन्ति राराजन्ते । पौरस्त्यचिन्तनेषु तत्र तत्र मोक्षकारणे तत्स्वरूपे च भेदस्तु सहजोऽपेक्ष्यश्च । न्यायवैशेषिकयोश्चिन्तने मोक्षतत्त्वं किंस्वरूपकम्, किञ्च तस्य कारणम्, कथञ्च तल्लब्धिरित्यादिकं प्रस्तुतस्य लघुप्रबन्धस्य समस्यात्वेन दृग्गोचरीभवति । तत्समाधानायाऽऽवश्यकसामग्रीसङ्कलनार्थं भूयसा प्रमाणेन पुस्तकालयाः प्रयुक्ताः । अथ च न्यूनाधिकतयाऽन्तर्जालादिकमप्यवालम्ब्यत । यथाऽऽवश्यकमवयवतत्त्वज्ञैः सह संवादादिकमपि विधाय सामग्रीसङ्कलनं व्यधायि । तदनु सङ्कलितसामग्रीर्विश्लिष्य प्रस्तुतशोधलेखसज्जीकरणार्थं गुणात्मकानुकूलःसमीक्षणात्मको विधिरवलम्बितः । मोक्षपदं मोक्षणमित्यर्थे घञि चौरादिकान्मोक्ष्धातुतो निष्पद्यते । मोक्षो नाम दुःखनिवृत्तिः । तत्र केचन चिन्तका मोक्षं दुःखस्याऽभावत्वेन प्रतिपादयन्ति चेत् केचन पुनः सुखरूपत्वेन । यद् वा तद्वा भवतु मोक्षे दुःखन्तु न केनाप्युरीक्रियते, अतस्समेषाञ्च चिन्तकानामैकमत्येन सर्वदुःखत आत्यन्तिकं मोचनमेव मोक्षः । वैदिकचिन्तने‘ऋते ज्ञानान्न मुक्तिः’ इत्याभाणकस्याऽतिरोहितत्वात्तत्त्वज्ञानस्यैव मोक्षहेतुत्वं प्रतिपादितं भवति । प्रसङ्गेऽत्र न्यायशास्त्रे प्रमाणादिषोडशपदार्थानां तत्त्वज्ञाने सति मोक्ष इति स्पष्टीकृतं चेद् वैशेषिके च द्रव्यादिपदार्थानां साधम्र्यवैधम्र्याभ्यां तत्त्वज्ञानादिति । तत्र उभयत्रापि मोक्षे दुःखनिवृत्तिरिति स्वीक्रियते । तत्र दुःखपदेन एकविंशतिधं दुःखं गृह्यते । जागतिकं सुखमपि तत्रैवान्तर्भवति । यद्यपि न्यायवैशेषिकयोर्मोक्षे सुखस्यापि अभावः प्रतिपाद्यते । परं तत्तु संसारगतमादाय, वस्तुतस्तु पारमार्थिकं सुखन्तु तत्रापि स्वीकत्र्तव्यमेव । यच्च नैयायिकप्रवरेण भासर्वज्ञेनाथ च तदवलम्बिभिर्बहुधा बहुशः प्रतिपादितो लभ्यते । न्याये मोक्षस्य कारणत्वेन ज्ञानस्यैव प्रतिपादितत्वेऽपि वैशेषिके तु सूक्ष्मविचारे कृते सति मोक्षार्थं ज्ञानकम्र्मसमुच्चयवादः पुरःस्थाप्यत इत्येव निष्कृष्टिः ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"59 5","pages":""},"PeriodicalIF":0.0000,"publicationDate":"2024-04-09","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":"{\"title\":\"न्यायवैशेषिकदर्शनयोर्मोक्षतत्त्वविमर्शः {The Salvation in the Ancient Logic}\",\"authors\":\"केशवशरणोऽर्यालः Keshavsharan Aryal\",\"doi\":\"10.3126/kdk.v4i1.64538\",\"DOIUrl\":null,\"url\":null,\"abstract\":\"पौरस्त्यचिन्तनानि मोक्षे पर्यवसन्नानि भवन्ति । अखिलान्यपि चिन्तनानि मोक्षार्थमेव प्रवत्र्तमानानि सन्ति राराजन्ते । पौरस्त्यचिन्तनेषु तत्र तत्र मोक्षकारणे तत्स्वरूपे च भेदस्तु सहजोऽपेक्ष्यश्च । न्यायवैशेषिकयोश्चिन्तने मोक्षतत्त्वं किंस्वरूपकम्, किञ्च तस्य कारणम्, कथञ्च तल्लब्धिरित्यादिकं प्रस्तुतस्य लघुप्रबन्धस्य समस्यात्वेन दृग्गोचरीभवति । तत्समाधानायाऽऽवश्यकसामग्रीसङ्कलनार्थं भूयसा प्रमाणेन पुस्तकालयाः प्रयुक्ताः । अथ च न्यूनाधिकतयाऽन्तर्जालादिकमप्यवालम्ब्यत । यथाऽऽवश्यकमवयवतत्त्वज्ञैः सह संवादादिकमपि विधाय सामग्रीसङ्कलनं व्यधायि । तदनु सङ्कलितसामग्रीर्विश्लिष्य प्रस्तुतशोधलेखसज्जीकरणार्थं गुणात्मकानुकूलःसमीक्षणात्मको विधिरवलम्बितः । मोक्षपदं मोक्षणमित्यर्थे घञि चौरादिकान्मोक्ष्धातुतो निष्पद्यते । मोक्षो नाम दुःखनिवृत्तिः । तत्र केचन चिन्तका मोक्षं दुःखस्याऽभावत्वेन प्रतिपादयन्ति चेत् केचन पुनः सुखरूपत्वेन । यद् वा तद्वा भवतु मोक्षे दुःखन्तु न केनाप्युरीक्रियते, अतस्समेषाञ्च चिन्तकानामैकमत्येन सर्वदुःखत आत्यन्तिकं मोचनमेव मोक्षः । वैदिकचिन्तने‘ऋते ज्ञानान्न मुक्तिः’ इत्याभाणकस्याऽतिरोहितत्वात्तत्त्वज्ञानस्यैव मोक्षहेतुत्वं प्रतिपादितं भवति । प्रसङ्गेऽत्र न्यायशास्त्रे प्रमाणादिषोडशपदार्थानां तत्त्वज्ञाने सति मोक्ष इति स्पष्टीकृतं चेद् वैशेषिके च द्रव्यादिपदार्थानां साधम्र्यवैधम्र्याभ्यां तत्त्वज्ञानादिति । तत्र उभयत्रापि मोक्षे दुःखनिवृत्तिरिति स्वीक्रियते । तत्र दुःखपदेन एकविंशतिधं दुःखं गृह्यते । जागतिकं सुखमपि तत्रैवान्तर्भवति । यद्यपि न्यायवैशेषिकयोर्मोक्षे सुखस्यापि अभावः प्रतिपाद्यते । परं तत्तु संसारगतमादाय, वस्तुतस्तु पारमार्थिकं सुखन्तु तत्रापि स्वीकत्र्तव्यमेव । यच्च नैयायिकप्रवरेण भासर्वज्ञेनाथ च तदवलम्बिभिर्बहुधा बहुशः प्रतिपादितो लभ्यते । न्याये मोक्षस्य कारणत्वेन ज्ञानस्यैव प्रतिपादितत्वेऽपि वैशेषिके तु सूक्ष्मविचारे कृते सति मोक्षार्थं ज्ञानकम्र्मसमुच्चयवादः पुरःस्थाप्यत इत्येव निष्कृष्टिः ।\",\"PeriodicalId\":332111,\"journal\":{\"name\":\"Kaumodaki: Journal of Multidisciplinary Studies\",\"volume\":\"59 5\",\"pages\":\"\"},\"PeriodicalIF\":0.0000,\"publicationDate\":\"2024-04-09\",\"publicationTypes\":\"Journal Article\",\"fieldsOfStudy\":null,\"isOpenAccess\":false,\"openAccessPdf\":\"\",\"citationCount\":\"0\",\"resultStr\":null,\"platform\":\"Semanticscholar\",\"paperid\":null,\"PeriodicalName\":\"Kaumodaki: Journal of Multidisciplinary Studies\",\"FirstCategoryId\":\"1085\",\"ListUrlMain\":\"https://doi.org/10.3126/kdk.v4i1.64538\",\"RegionNum\":0,\"RegionCategory\":null,\"ArticlePicture\":[],\"TitleCN\":null,\"AbstractTextCN\":null,\"PMCID\":null,\"EPubDate\":\"\",\"PubModel\":\"\",\"JCR\":\"\",\"JCRName\":\"\",\"Score\":null,\"Total\":0}","platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v4i1.64538","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0