काव्यमुखेन व्याकरणरचनापरम्पराया अनुशीलनम् {Poetry as a Source of Pursuing the Sanskrit Grammar} (诗歌是学习梵文语法的源泉

भानुभक्त Bhanubhakta आचार्यः Acharya
{"title":"काव्यमुखेन व्याकरणरचनापरम्पराया अनुशीलनम् {Poetry as a Source of Pursuing the Sanskrit Grammar} (诗歌是学习梵文语法的源泉","authors":"भानुभक्त Bhanubhakta आचार्यः Acharya","doi":"10.3126/kdk.v4i1.64540","DOIUrl":null,"url":null,"abstract":"वैदिकवाङ्मये पुराणादौ च काव्यमाध्यमेन व्याकरणरचनापरम्परायाः मार्गदर्शकाः शास्त्रकाव्यत्वेन प्रथिताः कृतयः कात्स्न्र्येन नोपलभ्यन्ते । श्रुतौ आंशिकरूपेण पुराणादौ चानुषङ्गिकरूपेण व्याकरणस्य विषयाः पद्येनानुस्यूता वर्तन्ते । अस्मिन्नालेखे काव्यमाध्यमेन संस्कृतव्याकरणरचनापरम्पराया उपजीव्यविषया वेदे मिलन्तीति निर्धारणं विधाय तेषां संक्षेपेण विश्लेषणं कृतमस्ति । पुराणेषु प्रोक्ता काव्यमुखेन व्याकरणनिर्माणपरम्पराया अवस्थितिरत्र गवेषिताऽस्ति । अग्निपुराणे व्याकरणसम्बद्धाः कति अध्यायाः प्रोक्ताः सन्ति, संज्ञाविषये सन्धिविषये च कीदृशं व्याख्यानं मिलति, विभक्तिः कतिधा भवति, रूपचालनप्रक्रिया कीदृशी एतासां जिज्ञासानां समाधानं प्रस्तुतमस्ति । काव्यमुखेन व्याकरणनिर्माणपरम्पराया अनुशीलनक्रमे बृहन्नारदीयपुराणे पद्येन रचिता लादेशादिनियामका व्याकरणविषया विमृष्टाः सन्ति । महागरुडपुराणे लिखितानां सिद्धशब्दज्ञानाय कल्पितानां विषयाणामनुशीलनं कृत्वा भविष्यपुराणे प्रोक्तविषयाणा संक्षिप्तविश्लेषणं विहितं वर्तते । काव्यमुखेन व्याकरणकाव्यकर्तारः कवयः के के वर्तन्ते, तैः कीदृशा ग्रन्था विरचिताः सन्ति, पाणिनिना विरचिते जाम्बवतीविजयकाव्ये व्याकरणसम्बद्धाः कीदृशो विषया सन्यस्ताः, बलचरितकाव्यस्य संक्षिप्तरिचयः कीदृग् वर्तते, एषां विषयाणां गवेषणं विश्लेषणञ्चात्र निष्पादितम्। वररुचिना प्रणीते स्वर्गारोहणकाव्ये शेषावतारेण पतञ्जलिना रचिते महानन्दककाव्ये च वर्णितानां विषयाणामन्वेषणविश्लेषणेऽत्र स्तः । रावणार्जुनीयकाव्ये लिखितानां भट्टिकाव्येच काव्यमुखेन वर्णितानां व्याकरणविषयाणामध्ययनमत्र विहितं वर्तते । एवमेव प्रस्तुतोऽयं लेखो व्याकरणविषयमवलम्ब्य काव्यमाध्यमेन रचितानां कविरहस्यम्, कुमारपालचरितम्, सुभद्राहरणम्, वासुदेवविजयम्, धातुकाव्यमित्येतेषां व्याकरणकाव्यमूलकानां ग्रन्थनामनुशीलने विश्लेषणे च केन्द्रितो वर्तते । काव्यमाध्यमेन संस्कृतव्याकरणनिर्माणपरम्परा कीदृशी आसीदिति जिज्ञासासमाधाने प्रकृतमध्ययनं उपयोगि वर्तते । उपर्युक्तग्रन्थेषु प्रतिपादितविषयाणां पौर्वापर्यरूपेणाध्ययनाय समीक्षणाय चायमालेख उपकारकंो भविष्यति ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"96 2","pages":""},"PeriodicalIF":0.0000,"publicationDate":"2024-04-09","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":"{\"title\":\"काव्यमुखेन व्याकरणरचनापरम्पराया अनुशीलनम् {Poetry as a Source of Pursuing the Sanskrit Grammar}\",\"authors\":\"भानुभक्त Bhanubhakta आचार्यः Acharya\",\"doi\":\"10.3126/kdk.v4i1.64540\",\"DOIUrl\":null,\"url\":null,\"abstract\":\"वैदिकवाङ्मये पुराणादौ च काव्यमाध्यमेन व्याकरणरचनापरम्परायाः मार्गदर्शकाः शास्त्रकाव्यत्वेन प्रथिताः कृतयः कात्स्न्र्येन नोपलभ्यन्ते । श्रुतौ आंशिकरूपेण पुराणादौ चानुषङ्गिकरूपेण व्याकरणस्य विषयाः पद्येनानुस्यूता वर्तन्ते । अस्मिन्नालेखे काव्यमाध्यमेन संस्कृतव्याकरणरचनापरम्पराया उपजीव्यविषया वेदे मिलन्तीति निर्धारणं विधाय तेषां संक्षेपेण विश्लेषणं कृतमस्ति । पुराणेषु प्रोक्ता काव्यमुखेन व्याकरणनिर्माणपरम्पराया अवस्थितिरत्र गवेषिताऽस्ति । अग्निपुराणे व्याकरणसम्बद्धाः कति अध्यायाः प्रोक्ताः सन्ति, संज्ञाविषये सन्धिविषये च कीदृशं व्याख्यानं मिलति, विभक्तिः कतिधा भवति, रूपचालनप्रक्रिया कीदृशी एतासां जिज्ञासानां समाधानं प्रस्तुतमस्ति । काव्यमुखेन व्याकरणनिर्माणपरम्पराया अनुशीलनक्रमे बृहन्नारदीयपुराणे पद्येन रचिता लादेशादिनियामका व्याकरणविषया विमृष्टाः सन्ति । महागरुडपुराणे लिखितानां सिद्धशब्दज्ञानाय कल्पितानां विषयाणामनुशीलनं कृत्वा भविष्यपुराणे प्रोक्तविषयाणा संक्षिप्तविश्लेषणं विहितं वर्तते । काव्यमुखेन व्याकरणकाव्यकर्तारः कवयः के के वर्तन्ते, तैः कीदृशा ग्रन्था विरचिताः सन्ति, पाणिनिना विरचिते जाम्बवतीविजयकाव्ये व्याकरणसम्बद्धाः कीदृशो विषया सन्यस्ताः, बलचरितकाव्यस्य संक्षिप्तरिचयः कीदृग् वर्तते, एषां विषयाणां गवेषणं विश्लेषणञ्चात्र निष्पादितम्। वररुचिना प्रणीते स्वर्गारोहणकाव्ये शेषावतारेण पतञ्जलिना रचिते महानन्दककाव्ये च वर्णितानां विषयाणामन्वेषणविश्लेषणेऽत्र स्तः । रावणार्जुनीयकाव्ये लिखितानां भट्टिकाव्येच काव्यमुखेन वर्णितानां व्याकरणविषयाणामध्ययनमत्र विहितं वर्तते । एवमेव प्रस्तुतोऽयं लेखो व्याकरणविषयमवलम्ब्य काव्यमाध्यमेन रचितानां कविरहस्यम्, कुमारपालचरितम्, सुभद्राहरणम्, वासुदेवविजयम्, धातुकाव्यमित्येतेषां व्याकरणकाव्यमूलकानां ग्रन्थनामनुशीलने विश्लेषणे च केन्द्रितो वर्तते । काव्यमाध्यमेन संस्कृतव्याकरणनिर्माणपरम्परा कीदृशी आसीदिति जिज्ञासासमाधाने प्रकृतमध्ययनं उपयोगि वर्तते । उपर्युक्तग्रन्थेषु प्रतिपादितविषयाणां पौर्वापर्यरूपेणाध्ययनाय समीक्षणाय चायमालेख उपकारकंो भविष्यति ।\",\"PeriodicalId\":332111,\"journal\":{\"name\":\"Kaumodaki: Journal of Multidisciplinary Studies\",\"volume\":\"96 2\",\"pages\":\"\"},\"PeriodicalIF\":0.0000,\"publicationDate\":\"2024-04-09\",\"publicationTypes\":\"Journal Article\",\"fieldsOfStudy\":null,\"isOpenAccess\":false,\"openAccessPdf\":\"\",\"citationCount\":\"0\",\"resultStr\":null,\"platform\":\"Semanticscholar\",\"paperid\":null,\"PeriodicalName\":\"Kaumodaki: Journal of Multidisciplinary Studies\",\"FirstCategoryId\":\"1085\",\"ListUrlMain\":\"https://doi.org/10.3126/kdk.v4i1.64540\",\"RegionNum\":0,\"RegionCategory\":null,\"ArticlePicture\":[],\"TitleCN\":null,\"AbstractTextCN\":null,\"PMCID\":null,\"EPubDate\":\"\",\"PubModel\":\"\",\"JCR\":\"\",\"JCRName\":\"\",\"Score\":null,\"Total\":0}","platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v4i1.64540","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

摘要

वैदिकवाङ्मये पुराणादौ च काव्यमाध्यमेन व्याकरणरचनापरम्पारयाः मार्गदर्शकाः शास्त्रकाव्यत्वेन प्रथिताः कृतयः कात्स्न्र्येननोलपभ्यन्ते । श्रुतौ आंशिकरूपेण पुाणादौ चानुष्ङगिकरूपेण व्याकरणस्य विषयाः पद्येनानुस्यूता वर्तन्ते । अस्मिन्नालेखेकाव्यमाध्यमेनसंस्कृतव्याकरणरचनापरम्पराया उपजीव्यविषया वेद मिलन्तीति निर्धारणं विधाय तेषांसंक्षेपेण विश्लेषणंकृतमस्ति । पुराणेषु प्रोक्ताकाव्यमुखेन व्याकरणनिर्माणपरमप्राया अवस्थितिरत्र गवेषिताऽस्ति । अग्निपुराणे व्याकरणसम्बद्धाः कति अध्यायाः प्रोक्ताः सन्ति、संज्ञाविषये सन्धिविषये कीदृशं व्याख्यानं मिलति, विभक्तिः कतिधा भवति、रूपचालनप्रक्रिया कीदृशी एतासां जिज्ञासानां समाधानं प्रस्तुतमस्ति । काव्यमुखेन व्याकरणनिर्माणपरम्पराया अनुशीलनक्रमे बृहन्नारदीयपुराणे पद्येन रचिता लादेशादिनियामका व्याकरणविषया विमृष्टाः सन्ति। महागरुडपुराणे लिखितानां सिद्धशब्दज्ञानाय कल्पितानां विषयाणामनुशीलनं कृत्वा भविष्यपुराणे प्रोक्तविषयाणा संक्षिप्तविश्लेषणं विहितं वर्तते । काव्यमुखेन व्याकरणकाव्यकर्तारः कवयः के के वर्तन्ते,तैः कीदृशा ग्रन्था विरचिताः सन्ति, पाणिनिना विरचिते जाम्बवतीविजयकाव्ये व्याकरणसम्बद्धाः कीदृशो विषया सन्यस्ताः, बलचरितकाव्यस्य संक्षिप्तरिचयः कीदृग् वर्तते,एषां विषयाणां गवेषणं विश्लेषणञ्चात्र निष्पादितम्। वररुचिना प्रणीते स्वर्गारोहणकाव्ये शेषावतारेण पतञ्जलिना रचिते महानन्दककाव्ये च वर्णितानां विषयाणामन्वेषणविश्लेषणेऽत्र स्तः ।रावणार्जुनीयकाव्ये लिखितानां भट्टिकाव्येच काव्यमुखेन वर्णितानां व्याकरणविषयाणामध्ययनमत्र विहितं वर्तते । एवमेव प्रस्तुतोऽयं लेखो व्याकरणविषयमवलम्ब्य काव्यमाध्यमेन रचितानां कविरहस्यम्,कुमारपालचरितम्, सुभद्राहरणम्, वासुदेवविजयम्、धातुकाव्यमित्येतेषां व्याकरणकाव्यमूलकानंा ग्रन्थनामनुशीलने विश्लेष चकेन्द्रितो वर्तते । काव्यमाध्यमेन सं्कृतव्याकरणनिर्माणपरमप्राकीदृशी आसीदितिजिज्ञासासमाधाने प्रकृतमध्ययनं उपयोगि वर्तते । उपर्युक्तग्रन्थेषु प्रतिपादितविषयाणां पौर्वापर्यरूपेणाध्ययनाय समीक्षणाय चायमालेख उपकारकंो भविष्यति ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。
काव्यमुखेन व्याकरणरचनापरम्पराया अनुशीलनम् {Poetry as a Source of Pursuing the Sanskrit Grammar}
वैदिकवाङ्मये पुराणादौ च काव्यमाध्यमेन व्याकरणरचनापरम्परायाः मार्गदर्शकाः शास्त्रकाव्यत्वेन प्रथिताः कृतयः कात्स्न्र्येन नोपलभ्यन्ते । श्रुतौ आंशिकरूपेण पुराणादौ चानुषङ्गिकरूपेण व्याकरणस्य विषयाः पद्येनानुस्यूता वर्तन्ते । अस्मिन्नालेखे काव्यमाध्यमेन संस्कृतव्याकरणरचनापरम्पराया उपजीव्यविषया वेदे मिलन्तीति निर्धारणं विधाय तेषां संक्षेपेण विश्लेषणं कृतमस्ति । पुराणेषु प्रोक्ता काव्यमुखेन व्याकरणनिर्माणपरम्पराया अवस्थितिरत्र गवेषिताऽस्ति । अग्निपुराणे व्याकरणसम्बद्धाः कति अध्यायाः प्रोक्ताः सन्ति, संज्ञाविषये सन्धिविषये च कीदृशं व्याख्यानं मिलति, विभक्तिः कतिधा भवति, रूपचालनप्रक्रिया कीदृशी एतासां जिज्ञासानां समाधानं प्रस्तुतमस्ति । काव्यमुखेन व्याकरणनिर्माणपरम्पराया अनुशीलनक्रमे बृहन्नारदीयपुराणे पद्येन रचिता लादेशादिनियामका व्याकरणविषया विमृष्टाः सन्ति । महागरुडपुराणे लिखितानां सिद्धशब्दज्ञानाय कल्पितानां विषयाणामनुशीलनं कृत्वा भविष्यपुराणे प्रोक्तविषयाणा संक्षिप्तविश्लेषणं विहितं वर्तते । काव्यमुखेन व्याकरणकाव्यकर्तारः कवयः के के वर्तन्ते, तैः कीदृशा ग्रन्था विरचिताः सन्ति, पाणिनिना विरचिते जाम्बवतीविजयकाव्ये व्याकरणसम्बद्धाः कीदृशो विषया सन्यस्ताः, बलचरितकाव्यस्य संक्षिप्तरिचयः कीदृग् वर्तते, एषां विषयाणां गवेषणं विश्लेषणञ्चात्र निष्पादितम्। वररुचिना प्रणीते स्वर्गारोहणकाव्ये शेषावतारेण पतञ्जलिना रचिते महानन्दककाव्ये च वर्णितानां विषयाणामन्वेषणविश्लेषणेऽत्र स्तः । रावणार्जुनीयकाव्ये लिखितानां भट्टिकाव्येच काव्यमुखेन वर्णितानां व्याकरणविषयाणामध्ययनमत्र विहितं वर्तते । एवमेव प्रस्तुतोऽयं लेखो व्याकरणविषयमवलम्ब्य काव्यमाध्यमेन रचितानां कविरहस्यम्, कुमारपालचरितम्, सुभद्राहरणम्, वासुदेवविजयम्, धातुकाव्यमित्येतेषां व्याकरणकाव्यमूलकानां ग्रन्थनामनुशीलने विश्लेषणे च केन्द्रितो वर्तते । काव्यमाध्यमेन संस्कृतव्याकरणनिर्माणपरम्परा कीदृशी आसीदिति जिज्ञासासमाधाने प्रकृतमध्ययनं उपयोगि वर्तते । उपर्युक्तग्रन्थेषु प्रतिपादितविषयाणां पौर्वापर्यरूपेणाध्ययनाय समीक्षणाय चायमालेख उपकारकंो भविष्यति ।
求助全文
通过发布文献求助,成功后即可免费获取论文全文。 去求助
来源期刊
自引率
0.00%
发文量
0
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
确定
请完成安全验证×
copy
已复制链接
快去分享给好友吧!
我知道了
右上角分享
点击右上角分享
0
联系我们:info@booksci.cn Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。 Copyright © 2023 布克学术 All rights reserved.
京ICP备2023020795号-1
ghs 京公网安备 11010802042870号
Book学术文献互助
Book学术文献互助群
群 号:481959085
Book学术官方微信