{"title":"अनुवादस्य सैद्धान्तिकस्वरूपम्","authors":"प्रकाश Prakash पौडेल: Poudel","doi":"10.3126/kdk.v2i1.43161","DOIUrl":null,"url":null,"abstract":"यस्यां कस्यामपि स्रोतोभाषायां स्थितानां सामग्रीणां विषयाणां वा तदन्यलक्ष्यभाषासु रूपान्तरणप्रक्रियैवानुवादः ।अनुवादसम्बद्धं शास्त्रमनुवादशास्त्रं कथ्यते । विश्वस्मिन् ज्ञेयविषयान् सम्प्रेषयितुम्, ज्ञानस्य विस्ताराय चानुवादआवश्यकः । अनुवादो विविधाधारेण वर्गीकृतो लभ्यते । तथाऽप्यन्तरभाषिक–भाषान्तरिक–भाषेतरानुवादे हिसर्वेऽपि भेदोपभेदाः सम्मिलिता भवन्ति । अनुवादकार्ये चत्वारि चरणानि भवन्ति । यथा – अनूद्यसङ्कथनपठनम्, तस्यभाषान्तरिकविश्लेषणम्, अनुवादप्रक्रिया अनुवादसङ्घट्टनं वा, लक्ष्यभाषायां सङ्कथननिर्माणञ्चेति । एतेषु चतुर्षु चरणेषुनिर्वाहितेष्वनुवादप्रक्रिया पूर्णा भवति । कुशलेनानुवादकेन सर्वदा मध्य आगताः समस्या निराकृत्य स्रोतोभाषायाः सामग्रीणांलक्ष्यभाषाया निकटे स्थापनाय यतनीयं भवति । अतोऽनुवादो रचनायाः पुनःसंरचनं पुनरुत्पादनं वा मन्यते । अस्मिन्नध्ययनेप्रमुखतयानुवादस्य प्रकारान्, विधीन्, पद्धतीः, मान्यताश्च पुरस्कृत्य तत्सम्बद्धसैद्धान्तिकपक्षस्य च विवेचना कार्या भवति ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"1 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2022-02-16","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v2i1.43161","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0
摘要
यस्यां कस्यामपि स्रोतोभाषायां स्थितानां सामग्रीणां विषयाणां वा तदन्यलक्ष्यभाषासु रूपान्तरणप्रक्रियैवानुवादः ।अनुवादसम्बद्धं शास्त्रमनुवादशास्त्रं कथ्यते । विश्वस्मिन् ज्ञेयविषयान् सम्प्रेषयितुम्,ज्ञानस्य विस्ताराय चानुवादआवश्यकः । अनुवादो विविधाधारेण वर्गीकृतोलभ्यते । तथाऽप्यन्तरभाषिक-भााषन्तरिक-भाेषतरानुवाेदस्वेऽपि भेदोपभेदाः सम्मिलिता भवन्ति । अनुवादकार्ये चत्वारि चरणानि भवन्ति । यथा - अनूद्यसङ्कथनपठनम्、तस्यभाषान्तरिकविश्लेषणम्、अनुवादप्रक्रिया अनुवादसङ्घट्टनं वा、ल्ष्यभाषायंा सङ्कथनिर्माणञ्चेति । एतेषु चतुर्षु चरणेषुनिर्वाहितेष्वनुवापद्रक्रिया पूर्णा भवति । कुशलेनानुवादकेन सर्वदा मध्य आगताः समस्या निराकृत्यरोतोभाषायाः सामग्रीणांलक्ष्यभाषाया निकटे स्थापनाय यतनीयंि । अतोऽनुवदाो रचनायाः पुनःसंरचनं पुनरुत्पादनं वा मन्यते । अस्मिन्नध्ययने्परमुखतयानुवादस्य प्रकारान्、विधीन्, पद्धतीः, मान्यताश्च पुरस्कृत्य तत्सम्बद्धसैद्धान्तिकपक्षस्य च विवेचना कार्या भवति ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。
अनुवादस्य सैद्धान्तिकस्वरूपम्
यस्यां कस्यामपि स्रोतोभाषायां स्थितानां सामग्रीणां विषयाणां वा तदन्यलक्ष्यभाषासु रूपान्तरणप्रक्रियैवानुवादः ।अनुवादसम्बद्धं शास्त्रमनुवादशास्त्रं कथ्यते । विश्वस्मिन् ज्ञेयविषयान् सम्प्रेषयितुम्, ज्ञानस्य विस्ताराय चानुवादआवश्यकः । अनुवादो विविधाधारेण वर्गीकृतो लभ्यते । तथाऽप्यन्तरभाषिक–भाषान्तरिक–भाषेतरानुवादे हिसर्वेऽपि भेदोपभेदाः सम्मिलिता भवन्ति । अनुवादकार्ये चत्वारि चरणानि भवन्ति । यथा – अनूद्यसङ्कथनपठनम्, तस्यभाषान्तरिकविश्लेषणम्, अनुवादप्रक्रिया अनुवादसङ्घट्टनं वा, लक्ष्यभाषायां सङ्कथननिर्माणञ्चेति । एतेषु चतुर्षु चरणेषुनिर्वाहितेष्वनुवादप्रक्रिया पूर्णा भवति । कुशलेनानुवादकेन सर्वदा मध्य आगताः समस्या निराकृत्य स्रोतोभाषायाः सामग्रीणांलक्ष्यभाषाया निकटे स्थापनाय यतनीयं भवति । अतोऽनुवादो रचनायाः पुनःसंरचनं पुनरुत्पादनं वा मन्यते । अस्मिन्नध्ययनेप्रमुखतयानुवादस्य प्रकारान्, विधीन्, पद्धतीः, मान्यताश्च पुरस्कृत्य तत्सम्बद्धसैद्धान्तिकपक्षस्य च विवेचना कार्या भवति ।