भवानीप्रसाद Bhawaniprasad मिश्रः Mishra
{"title":"न्यायदर्शनदिशा ईश्वरस्वरूपविमर्शः Nyadarshandisha Ishwarswarupbimarsha","authors":"भवानीप्रसाद Bhawaniprasad मिश्रः Mishra","doi":"10.3126/dristikon.v9i1.31226","DOIUrl":null,"url":null,"abstract":"दर्शनक्षेत्रे नैकमतमीश्वरविषये । भूतवादिनश्चार्वाकाः बौद्धाश्च दर्शनेतरैः स्वीकृतमीश्वरं नाङ्गीकुर्वन्ति । जैनाश्च प्रमाणत्वेनेश्वरमस्वीकुर्वन्ति । अन्यानि चास्तिकानि दर्शनान्यपि ईश्वरस्वरूपादिविषयं स्वानुकूलतया प्रतिपादयन्ति । परन्तु न्यायदर्शनेन जगद्रूप–महत्कार्यस्य कारणरूपेण स्वीकृतो वर्तत ईश्वरः । ‘तेन विना तृणाग्रमपि न चलति’ इत्यनुसारेण जगत्सृष्ट्यादिकार्यं सर्वमपि ईश्वरः सम्पादयतीति शास्त्राणि उद्घोषयन्ति, न्यायदर्शनं च । न्यायदर्शनेन महता प्रयत्नेन विप्रतिपत्तयो निरस्य ईश्वरस्यास्तित्वं दृढीकृतम् । सोऽयमीश्वरः निमित्तकारणमेवेति वदन्ति नैयायिकाः । तत्र निमित्तकारणत्वमङ्गीकृतस्य तस्य स्वरूप–सामथ्र्य–ज्ञानादिविषयाः ज्ञातव्या भवन्ति । ईश्वरसम्बद्धविषयस्य गाम्भीर्यं विशदव्याख्यामपेक्षते, तथाऽपि प्रस्तुतनिबन्धे विषयेऽस्मिन् संक्षिप्ततया अध्ययनं विधीयते ।)","PeriodicalId":392018,"journal":{"name":"Dristikon: A Multidisciplinary Journal","volume":"3 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2019-12-31","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Dristikon: A Multidisciplinary Journal","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/dristikon.v9i1.31226","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

摘要

दर्शनक्षेत्रे नैकमतमीश्वरविषये । भूतवादिनश्चार्वाकाः बौद्धाश्च दर्शनेतरैः स्वीकृतमीश्वरं नाङ्गीकुर्वन्ति । जैनाश्च प्रमाणत्वेनेश्वरमस्वीकुर्वन्ति । अन्यानि चास्तिकानि दर्शनान्यपि ईश्वरस्वरूपादिविषयंस्वानुकूलतया प्रतिपादयन्ति । परन्तु न्यायदर्शनेन जगद्रूप-महत्कार्यस्य कारणरूपेण स्वीकृतो वर्तत ईश्वरः । 'तेनविना तृणाग्रमपि न चलति' इत्यनुसारेण जगत्सृष्ट्यादिकार्यंसर्वमपि ईश्वरःसम्पादयतीति शास्त्राणि उद्घोषयन्ति、न्यायदर्शनं च । न्यायदर्शनेन महता प्रयत्नेन विप्रतिपत्तयो निरस्य ईश्वरस्यास्तित्वं दृढीकृतम् । सोऽयमीश्वरः निमित्तकारणमेवेति वदन्ति नैयायिकाः। तत्र निमित्तकारणत्वमङ्गीकृतस्य तस्य स्वरूप–सामथ्र्य–ज्ञानादिविषयाः ज्ञातव्या भवन्ति । ईश्वरसम्बद्धविषयस्य गाम्भीर्यं विशदव्याख्यामपेक्षते,तथाऽपि प्रस्तुतनिबन्धे विषयेऽस्मिन् संक्षिप्ततया अध्ययनं विधीयते ।)
本文章由计算机程序翻译,如有差异,请以英文原文为准。
न्यायदर्शनदिशा ईश्वरस्वरूपविमर्शः Nyadarshandisha Ishwarswarupbimarsha
दर्शनक्षेत्रे नैकमतमीश्वरविषये । भूतवादिनश्चार्वाकाः बौद्धाश्च दर्शनेतरैः स्वीकृतमीश्वरं नाङ्गीकुर्वन्ति । जैनाश्च प्रमाणत्वेनेश्वरमस्वीकुर्वन्ति । अन्यानि चास्तिकानि दर्शनान्यपि ईश्वरस्वरूपादिविषयं स्वानुकूलतया प्रतिपादयन्ति । परन्तु न्यायदर्शनेन जगद्रूप–महत्कार्यस्य कारणरूपेण स्वीकृतो वर्तत ईश्वरः । ‘तेन विना तृणाग्रमपि न चलति’ इत्यनुसारेण जगत्सृष्ट्यादिकार्यं सर्वमपि ईश्वरः सम्पादयतीति शास्त्राणि उद्घोषयन्ति, न्यायदर्शनं च । न्यायदर्शनेन महता प्रयत्नेन विप्रतिपत्तयो निरस्य ईश्वरस्यास्तित्वं दृढीकृतम् । सोऽयमीश्वरः निमित्तकारणमेवेति वदन्ति नैयायिकाः । तत्र निमित्तकारणत्वमङ्गीकृतस्य तस्य स्वरूप–सामथ्र्य–ज्ञानादिविषयाः ज्ञातव्या भवन्ति । ईश्वरसम्बद्धविषयस्य गाम्भीर्यं विशदव्याख्यामपेक्षते, तथाऽपि प्रस्तुतनिबन्धे विषयेऽस्मिन् संक्षिप्ततया अध्ययनं विधीयते ।)
求助全文
通过发布文献求助,成功后即可免费获取论文全文。 去求助
来源期刊
自引率
0.00%
发文量
0
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
确定
请完成安全验证×
copy
已复制链接
快去分享给好友吧!
我知道了
右上角分享
点击右上角分享
0
联系我们:info@booksci.cn Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。 Copyright © 2023 布克学术 All rights reserved.
京ICP备2023020795号-1
ghs 京公网安备 11010802042870号
Book学术文献互助
Book学术文献互助群
群 号:604180095
Book学术官方微信