प्रकाशपौडेलः Prakash Paudel
{"title":"जगदम्बिकावैभवमहाकाव्ये द्वन्द्वविधानम {Conflict Legislation in Jagdambikavaibhav}","authors":"प्रकाशपौडेलः Prakash Paudel","doi":"10.3126/kdk.v3i1.52072","DOIUrl":null,"url":null,"abstract":"प्रस्तुतो लेखः नेपालस्य लुम्बिनीप्रदेशान्तर्गते गुल्मीमण्डले जातेन ‘भीमकान्तपन्थी’ इति नामकेन महाकविना विरचिते ‘जगदम्बिकावैभवम्’ महाकाव्ये द्वन्द्वविधानस्य गवेषणे केन्द्रितो वर्तते । वि. सं. २०४७ तमे वर्षे विरचितं प्रथमवारं वि. सं. २०५५ तमे वर्षे प्रकाशितं पौराणिकीं कथां गृहीत्वा रचितं महाकाव्यमिदं तन्निरूपणे उल्लेखनीयं वर्तते । अत्र तस्यैव महाकाव्यस्य परिचयेन सह गवेषणीयविषयत्वेन जगदम्बिकावैभवकाव्ये द्वन्द्वविधानं कीदृशम् ? इति समस्यामुपस्थाप्य प्रस्तुते महाकाव्ये तदन्वेषणमुद्देश्यरूपेण स्थापितं विद्यते । तस्मिन्नेव व्रmमे प्रस्तुते महाकाव्ये निरूपितमान्तरिकं बाह्यञ्च द्वन्द्वं विस्तरेण विवेचितं वर्तते । अध्ययनमिदं गुणात्मकं किल । अतोऽत्र पुस्तकालयीयया पद्धत्या सामग्रीणां सङ्कलनं विधाय निगमनात्मकेन विधिनाध्ययनं कृतं विद्यते । विषयस्य विश्लेषणे सैद्धान्तिकाधारतया पाश्चाŒयो द्वन्द्वसिद्धान्तो गृहीतोऽस्ति ।  गदम्बिकावैभवमहाकाव्ये प्रस्तुतं पात्रगतमान्तरिकं बाह्यमपि द्वन्द्वं समीक्ष्य तयोः काव्यस्य प्रधानफलसिद्धौ, रसाभिव्यक्तौ, कार्यावस्थायाः निर्वहणे, कथायां रोमाञ्चकतासिद्धये च साहाøयं विस्तरेण प्रदर्शितं वर्तते । कथायां कौतुकवृद्धये रोमाञ्चकतासिद्धये च सफलेन द्वन्द्वेन युक्तं महाकाव्यमिदं द्वन्द्वविधानस्य दृष्ट्या विशिष्टं वर्तते इति निष्कर्षः स्थापितो विद्यते । जगदम्बिकावैभवे द्वन्द्वविधानसम्बद्धायाः जिज्ञासायाः समाधानाय प्रकृतमध्ययनं प्राधान्येन उपयोगि वर्तते तथैव च भविष्यति काव्यान्तरेषु एतत्प्रकारकान्वेषणाय एवमेव पक्षान्तरमाश्रित्य प्रकृतमहाकाव्यस्य समीक्षणाय च सहायकं भवितुं शक्नोति ।","PeriodicalId":332111,"journal":{"name":"Kaumodaki: Journal of Multidisciplinary Studies","volume":"5 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2023-02-05","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Kaumodaki: Journal of Multidisciplinary Studies","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/kdk.v3i1.52072","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

摘要

प्रस्तुतो लेखः नेपालस्य लुम्बिनीप्रदेशान्तर्गते गुल्मीमण्डले जातेन ‘भीमकान्तपन्थी’ इति नामकेन महाकविना विरचिते ‘जगदम्बिकावैभवम्’ महाकाव्ये द्वन्द्वविधानस्य गवेषणे केन्द्रितो वर्तते । वि.सं.२०४७ तमे वर्षे विरचि↪Lo_924ं प्रथमवारं वि.सं.२०५५ तमे वर्षे प्रकाशितं पौराणिकीं कथां गृहीत्वा रचितं महाकाव्यमिदं तन्निरूपणे उल्लेखनीयं वर्तते । अत्र तस्यैव महाकाव्यस्य परिचयेन सह गवेषणीयविषयत्वेन जगदम्बिकावैभवकाव्ये द्वन्द्वविधानं कीदृशम् ?इति समस्यामुपस्थाप्य प्रस्तुते महाकाव्े तदन्वेषणमुद्देश्यरूपेण स्थापितंि वद्यते । तस्मिन्नेव व्रmमे प्रस्तुते महाकाव्येनिरूपितमान्तरिकं बाह्यञ्च द्वन्द्वं विस्तरेण विवेचितं वर्तते । अध्ययनमिदं गुणात्मकंकिल । अतोऽत्र पुस्ताकलयीयया प्दधत्या सामग्रीणांसङ्कलनं विधाय निगमनात्मकेन विधिनाध्ययनंकृत विद्यते । विषयस्य विशल्ेषणे सैद्धान्तिकाधारतया पाश्चाœयो द्वन्द्वसिद्धान्तोगृहीतोऽस्ति । गदम्बिकावैभवमहाका्वये प्रस्तुत ंपात्रगतमान्तरिकं बाह्यमपि द्वन्द्वं समीक्ष्य तयोः काव्यस्य प्रधानफलसिद्धौ、रसाभिव्यक्तौ, कार्यावस्थायाः निर्वहणे、कथायां रोमाञ्चकतासिद्धये च साहाø00ं विस्तरेण प्रदर्शितं वर्तते । कथायंाकौतुकवृद्धयेरोमाञ्चकतासिद्धये च सफलेन द्वन्द्वेनयुक्तं महाकाव्यमिद ंद्वन्द्वविधानस्य दृष्ट्या विशष्टं वर्तते इति निष्कर्षः स्थापितो विद्यते । जगदम्बिकावैभवेद्वन्द्वविधानसम्बद्धायाः जिज्ञासायाः समाधानाय प्रकृतमध्ययनं प्राधान्येन उपयोगि वर्तते तथैव च भविष्यतकाव्यान्तरेषु एतत्प्रकारकान्वेषणाय एवमेव क्प्न्ातरमाश्रित्य प्रकृतमहाकाव्यस्य समीक्षणाय च साहयकं भवितुं शक्नोति ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。
जगदम्बिकावैभवमहाकाव्ये द्वन्द्वविधानम {Conflict Legislation in Jagdambikavaibhav}
प्रस्तुतो लेखः नेपालस्य लुम्बिनीप्रदेशान्तर्गते गुल्मीमण्डले जातेन ‘भीमकान्तपन्थी’ इति नामकेन महाकविना विरचिते ‘जगदम्बिकावैभवम्’ महाकाव्ये द्वन्द्वविधानस्य गवेषणे केन्द्रितो वर्तते । वि. सं. २०४७ तमे वर्षे विरचितं प्रथमवारं वि. सं. २०५५ तमे वर्षे प्रकाशितं पौराणिकीं कथां गृहीत्वा रचितं महाकाव्यमिदं तन्निरूपणे उल्लेखनीयं वर्तते । अत्र तस्यैव महाकाव्यस्य परिचयेन सह गवेषणीयविषयत्वेन जगदम्बिकावैभवकाव्ये द्वन्द्वविधानं कीदृशम् ? इति समस्यामुपस्थाप्य प्रस्तुते महाकाव्ये तदन्वेषणमुद्देश्यरूपेण स्थापितं विद्यते । तस्मिन्नेव व्रmमे प्रस्तुते महाकाव्ये निरूपितमान्तरिकं बाह्यञ्च द्वन्द्वं विस्तरेण विवेचितं वर्तते । अध्ययनमिदं गुणात्मकं किल । अतोऽत्र पुस्तकालयीयया पद्धत्या सामग्रीणां सङ्कलनं विधाय निगमनात्मकेन विधिनाध्ययनं कृतं विद्यते । विषयस्य विश्लेषणे सैद्धान्तिकाधारतया पाश्चाŒयो द्वन्द्वसिद्धान्तो गृहीतोऽस्ति ।  गदम्बिकावैभवमहाकाव्ये प्रस्तुतं पात्रगतमान्तरिकं बाह्यमपि द्वन्द्वं समीक्ष्य तयोः काव्यस्य प्रधानफलसिद्धौ, रसाभिव्यक्तौ, कार्यावस्थायाः निर्वहणे, कथायां रोमाञ्चकतासिद्धये च साहाøयं विस्तरेण प्रदर्शितं वर्तते । कथायां कौतुकवृद्धये रोमाञ्चकतासिद्धये च सफलेन द्वन्द्वेन युक्तं महाकाव्यमिदं द्वन्द्वविधानस्य दृष्ट्या विशिष्टं वर्तते इति निष्कर्षः स्थापितो विद्यते । जगदम्बिकावैभवे द्वन्द्वविधानसम्बद्धायाः जिज्ञासायाः समाधानाय प्रकृतमध्ययनं प्राधान्येन उपयोगि वर्तते तथैव च भविष्यति काव्यान्तरेषु एतत्प्रकारकान्वेषणाय एवमेव पक्षान्तरमाश्रित्य प्रकृतमहाकाव्यस्य समीक्षणाय च सहायकं भवितुं शक्नोति ।
求助全文
通过发布文献求助,成功后即可免费获取论文全文。 去求助
来源期刊
自引率
0.00%
发文量
0
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
确定
请完成安全验证×
copy
已复制链接
快去分享给好友吧!
我知道了
右上角分享
点击右上角分享
0
联系我们:info@booksci.cn Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。 Copyright © 2023 布克学术 All rights reserved.
京ICP备2023020795号-1
ghs 京公网安备 11010802042870号
Book学术文献互助
Book学术文献互助群
群 号:481959085
Book学术官方微信