महानन्द Mahananda तिमिल्सिना Timilsina
{"title":"कवेः टीकारामस्य शैलं समालिङ्गति मेघमाला कवितायाः साहित्यिकमनुशीलनम् Kabe Tikaramasya Shailam Samalingati Meghmala kabitaya shatiyakmanushilanm","authors":"महानन्द Mahananda तिमिल्सिना Timilsina","doi":"10.3126/dristikon.v9i1.31235","DOIUrl":null,"url":null,"abstract":"नैपालकसंस्कृतकाव्यपरम्परायां कवेः टीकारामस्य विशिष्टमवदानं वर्तते । नेपालीभाषायां संस्कृतभाषायाञ्चास्य नैकानि काव्यानि प्रकाशितानि सन्ति । परिष्कृतां प्राञ्जलां च भाषाशैलीमवलम्ब्य संरचितानि विविधेषु विषयेषु विधासु च निर्मितानि कवेः काव्यानि मानवजीवनस्य कृते प्रेरणास्रोतांसि विद्यन्ते । प्रकृतिजगतो वैविध्यं प्रस्तूय तद्वर्णनमाध्यमेन कविना नेपालीसमाजस्य संस्कृतेश्च चित्रणमपि कृतं विलोक्यते ।प्रस्तुते समीक्षणलेखे कवेः टीकारामस्य ‘शैलं समालिङ्गति मेघमाला’ इति कवितायाः काव्यतत्त्वदृष्ट्या विश्लेषणं कृतमस्ति । कवेः टीकारामस्य २०६४ तमे वैक्रमाब्दे प्रकाशितस्य ‘पद्यपुष्पाञ्जलिः’ इति कवितासङ्ग्रहे विद्यमानासु कवितासु मध्येऽस्मिन् समीक्षणे विवेचनीया कविता सैव वर्तते । अस्यां कवितायां कीदृशा अलङ्काराः प्रयुक्ताः सन्ति, अत्र रसध्वन्यादीनामवस्था कीदृशी, कवितायां गुण–रीति–भाषाशैली–उद्देश्यादितत्त्वानामवस्था कीदृशीत्यादिषु विषयेष्वस्मिन् आलेखे विवेचनं कृतमस्ति । अस्य लेखस्य सामग्रीविश्लेषणक्रमे प्राथमिक्याः सामग्र्या रूपेण कवेः टीकारामस्य कवितासङ्ग्रहस्य विश्लेषणीया कविता सङ्गृहीता तथैव द्वितीयसामग्रीरूपेण विविधैः पौरस्त्यैराचार्यैः प्रतिपादिताः काव्यसिद्धान्ताः प्रयुक्ताः सन्ति । अत्र सामग्रीविवेचने वर्णनात्मकः, विश्लेषणात्मकः, व्याख्यात्मकश्च विधिः प्रयुक्तो विद्यते । विवेचनीयायां कवितायां विविधैः शब्दार्थालङ्कारैः प्रकृतेः सुन्दरं चित्रणं कृतमस्ति । शृङ्गाररसस्य प्रयोगेण कविता सहृदयानां कृते हृदयाह्लादिका वर्तते । मेघमालायाः व्यवहारे मानवव्यवहारस्य समारोपात् मानवीकरणाद्वा कवितेयं प्रभावकारिणी, भावगभीरा च संलक्ष्यते ।","PeriodicalId":392018,"journal":{"name":"Dristikon: A Multidisciplinary Journal","volume":"138 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2019-12-31","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Dristikon: A Multidisciplinary Journal","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/dristikon.v9i1.31235","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

摘要

नैपालकसंस्कृतकाव्यपरम्परायां कवेः टीकारामस्य विशिष्टमवदानं वर्तते । नेपालीभाषायां संस्कृतभाषायाञ्चास्य नैकानि काव्यानि प्रकाशितानि सन्ति । परिष्कृतां प्राञ्जलां च भाषाशैलीमवलम्ब्यसंरचितानि विविधेषु विषयेषु विधासु च निर्मितानि कवेः काव्यानि मानवजीवनस्य कृते प्रेरणास्रोतांसि विद्यन्ते । प्रकृतिजगतो वैविध्यं प्रस्तूय तद्वर्णनमाध्यमेन कविना नेपालीसमाजस्यसंस्कृतेश्च चित्रणमपि कृतं विलोक्यते ।प्रस्तुते समीक्षणलेखे कवेः टीकारामस्य ‘शैलं समालिङ्गति मेघमाला’ इति कवितायाः काव्यतत्त्वदृष्ट्या विश्लेषणं कृतमस्ति । कवेः टीकारामस्य २०६४ तमेवैक्रमाब्दे प्रकाशितस्य ‘पद्यपुष्पाञ्जलिः’ इति कवितासङ्ग्रहे विद्यमानासु कवितासु मध्येऽस्मिन् समीक्षणे विवेचनीया कविता सैव वर्तते । अस्यां कवितायां कीदृशा अलङ्काराः प्रयुक्ताः सन्ति,अत्र रसध्वन्यादीनामवस्था कीदृशी、कवितायां गुण–रीति–भाषाशैली–उद्देश्यादितत्त्वानामवस्था कीदृशीत्यादिषु विषयेष्वस्मिन् आलेखे विवेचनं कृतमस्ति । अस्य लेखस्य सामग्रीविश्लेषणक्रमे प्राथमिक्याः सामग्र्या रूपेण कवेः टीकारामस्यकवितासङ्ग्रहस्य विश्लेषणीया कविता सङ्गृहीता तथैव द्वितीयसामग्रीरूपेण विविधैः पौरस्त्यैराचार्यैः प्रतिपादिताः काव्यसिद्धान्ताः प्रयुक्ताः सन्ति । अत्र सामग्रीविवेचने वर्णनात्मकः,विश्लेषणात्मकः、व्याख्यात्मकश्च विधिः प्रयुक्तो विद्यते । विवेचनीयायां कवितायां विविधैः शब्दार्थालङ्कारैः प्रकृतेः सुन्दरं चित्रणं कृतमस्ति । शृङ्गारस्यप्रयोगेण कविता सहृदयानां कृते हृदयाह्लादिका वर्तते । मघमालायाः व्यवहारे मनावव्यवहारस्य समारोपात्ानवीकरणाद्वाकवितेयं प्रभावकारिणी、भावगभीर ा च संलक्ष्यते ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。
कवेः टीकारामस्य शैलं समालिङ्गति मेघमाला कवितायाः साहित्यिकमनुशीलनम् Kabe Tikaramasya Shailam Samalingati Meghmala kabitaya shatiyakmanushilanm
नैपालकसंस्कृतकाव्यपरम्परायां कवेः टीकारामस्य विशिष्टमवदानं वर्तते । नेपालीभाषायां संस्कृतभाषायाञ्चास्य नैकानि काव्यानि प्रकाशितानि सन्ति । परिष्कृतां प्राञ्जलां च भाषाशैलीमवलम्ब्य संरचितानि विविधेषु विषयेषु विधासु च निर्मितानि कवेः काव्यानि मानवजीवनस्य कृते प्रेरणास्रोतांसि विद्यन्ते । प्रकृतिजगतो वैविध्यं प्रस्तूय तद्वर्णनमाध्यमेन कविना नेपालीसमाजस्य संस्कृतेश्च चित्रणमपि कृतं विलोक्यते ।प्रस्तुते समीक्षणलेखे कवेः टीकारामस्य ‘शैलं समालिङ्गति मेघमाला’ इति कवितायाः काव्यतत्त्वदृष्ट्या विश्लेषणं कृतमस्ति । कवेः टीकारामस्य २०६४ तमे वैक्रमाब्दे प्रकाशितस्य ‘पद्यपुष्पाञ्जलिः’ इति कवितासङ्ग्रहे विद्यमानासु कवितासु मध्येऽस्मिन् समीक्षणे विवेचनीया कविता सैव वर्तते । अस्यां कवितायां कीदृशा अलङ्काराः प्रयुक्ताः सन्ति, अत्र रसध्वन्यादीनामवस्था कीदृशी, कवितायां गुण–रीति–भाषाशैली–उद्देश्यादितत्त्वानामवस्था कीदृशीत्यादिषु विषयेष्वस्मिन् आलेखे विवेचनं कृतमस्ति । अस्य लेखस्य सामग्रीविश्लेषणक्रमे प्राथमिक्याः सामग्र्या रूपेण कवेः टीकारामस्य कवितासङ्ग्रहस्य विश्लेषणीया कविता सङ्गृहीता तथैव द्वितीयसामग्रीरूपेण विविधैः पौरस्त्यैराचार्यैः प्रतिपादिताः काव्यसिद्धान्ताः प्रयुक्ताः सन्ति । अत्र सामग्रीविवेचने वर्णनात्मकः, विश्लेषणात्मकः, व्याख्यात्मकश्च विधिः प्रयुक्तो विद्यते । विवेचनीयायां कवितायां विविधैः शब्दार्थालङ्कारैः प्रकृतेः सुन्दरं चित्रणं कृतमस्ति । शृङ्गाररसस्य प्रयोगेण कविता सहृदयानां कृते हृदयाह्लादिका वर्तते । मेघमालायाः व्यवहारे मानवव्यवहारस्य समारोपात् मानवीकरणाद्वा कवितेयं प्रभावकारिणी, भावगभीरा च संलक्ष्यते ।
求助全文
通过发布文献求助,成功后即可免费获取论文全文。 去求助
来源期刊
自引率
0.00%
发文量
0
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
确定
请完成安全验证×
copy
已复制链接
快去分享给好友吧!
我知道了
右上角分享
点击右上角分享
0
联系我们:info@booksci.cn Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。 Copyright © 2023 布克学术 All rights reserved.
京ICP备2023020795号-1
ghs 京公网安备 11010802042870号
Book学术文献互助
Book学术文献互助群
群 号:604180095
Book学术官方微信