मेघदूतखण्डकाव्यस्यौचित्यपरकमध्ययनम् Meghdutakhandakavyasyauchityaparakamadhyayanam

सागरमणि Sagarmani सुवेदी Subedi
{"title":"मेघदूतखण्डकाव्यस्यौचित्यपरकमध्ययनम् Meghdutakhandakavyasyauchityaparakamadhyayanam","authors":"सागरमणि Sagarmani सुवेदी Subedi","doi":"10.3126/dristikon.v9i1.31236","DOIUrl":null,"url":null,"abstract":"संस्कृतभाषानिबद्धेषु दूतकाव्येषु महाकवेः कालिदासस्य मेघदूताख्यं खण्डकाव्यं प्रसिद्धं विद्यते । मेघः प्रस्तुतकाव्यस्य दूतरुपेण प्रयुक्तोऽस्ति । कुबेरसेवकस्य यक्षस्य सन्देशहरोऽस्ति मेघः । अचेतनमपि मेघं चेत् धर्माशेषेण महाकविना प्रयुक्तो दृश्यतेऽस्मिन् खण्डकाव्ये । खण्डकाव्यमिदं शापहेतुकविप्रलम्भशृङ्गाररसप्रधानमस्ति । खण्डकाव्येऽस्मिन् प्रमुखं रसमुत्कर्षतां नेतुं माधर्युगुणस्य सुप्रयोगो हेतुरस्ति । कथ्यं वस्तुसमधिकंं चमत्कारजनकं विधातुमस्मिन् काव्येऽर्थालङ्काराणां स्थानं समुल्लेख्यं दृश्यते । अर्थालङ्कारेष्वपि प्रसिद्धार्थान्तरन्यासालङ्कारोऽस्ति चमत्कारातिशयजनकः काव्येऽस्मिन् । प्रस्तुतऽस्मिन्नध्ययने मेघदूतखण्डकाव्यस्य परिचयपूर्वकं अङ्गिरसप्रयोगौचित्यविवेचनपुरः सरं तद् व्यञ्जकस्य माधुर्यगुणस्यौचित्यविश्लेषणं, अर्थान्तरन्यासालङ्कारौचित्यञ्चाधीत्य सैद्धान्तिकदृशा रसगुणालङ्कारौचित्यातत् काव्यस्यास्य मूल्यं निरुपितमस्ति ।","PeriodicalId":392018,"journal":{"name":"Dristikon: A Multidisciplinary Journal","volume":"5 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2019-12-31","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Dristikon: A Multidisciplinary Journal","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/dristikon.v9i1.31236","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

Abstract

संस्कृतभाषानिबद्धेषु दूतकाव्येषु महाकवेः कालिदासस्य मेघदूताख्यं खण्डकाव्यं प्रसिद्धं विद्यते । मेघः प्रस्तुतकाव्यस्य दूतरुपेण प्रयुक्तोऽस्ति । कुबेरसेवकस्य यक्षस्य सन्देशहरोऽस्ति मेघः । अचेतनमपि मेघं चेत् धर्माशेषेण महाकविना प्रयुक्तो दृश्यतेऽस्मिन् खण्डकाव्ये । खण्डकाव्यमिदं शापहेतुकविप्रलम्भशृङ्गाररसप्रधानमस्ति । खण्डकाव्येऽस्मिन् प्रमुखं रसमुत्कर्षतां नेतुं माधर्युगुणस्य सुप्रयोगो हेतुरस्ति । कथ्यं वस्तुसमधिकंं चमत्कारजनकं विधातुमस्मिन् काव्येऽर्थालङ्काराणां स्थानं समुल्लेख्यं दृश्यते । अर्थालङ्कारेष्वपि प्रसिद्धार्थान्तरन्यासालङ्कारोऽस्ति चमत्कारातिशयजनकः काव्येऽस्मिन् । प्रस्तुतऽस्मिन्नध्ययने मेघदूतखण्डकाव्यस्य परिचयपूर्वकं अङ्गिरसप्रयोगौचित्यविवेचनपुरः सरं तद् व्यञ्जकस्य माधुर्यगुणस्यौचित्यविश्लेषणं, अर्थान्तरन्यासालङ्कारौचित्यञ्चाधीत्य सैद्धान्तिकदृशा रसगुणालङ्कारौचित्यातत् काव्यस्यास्य मूल्यं निरुपितमस्ति ।
मेघदूत्ण्डकावावायस्यौचित्यपरकमध्यनम् Meghdutakhandakavyasyauchityaparakamadhyayanam
संस्कृतभाषानिबद्धेषु दूतकाव्येषु महाकवेः कालिदासस्य मेघदूताख्यं खण्डकाव्यं प्रसिद्धं विद्यते । मेघः प्रस्तुतकाव्यस्य दूतरुपेण प्रयुक्तोऽस्ति । कुबेरसेवकस्य यक्षस्य सन्देशहरोऽस्तिमेघः । अचेतनमपि मेघं चेत् धर्माशेषेण महाकविना प्रयुक्तो दृश्यतेऽस्मिन् खण्डकाव्ये । खण्डकाव्यमिदं शापहेतुकविप्रलम्भशृङ्गाररसप्रधानमस्ति । खण्डकाव्येऽस्मिन् प्रमुखं रसमुत्कर्षतांनेतुं माधर्युगुणस्य सुप्रयोगो हेतुरस्ति । कथ्यं वस्तुसमधिकंं चमत्कारजनकं विधातुमस्मिन् काव्येऽर्थालङ्काराणां स्थानं समुल्लेख्यं दृश्यते । अर्थालङ्कारेष्वपि प्रसिद्धार्थान्तरन्यासालङ्कारोऽस्तिचमत्कारातिशयजनकः काव्येऽस्मिन् । प्रस्तुतऽस्मिन्नध्ययने मेघदूतखण्डकाव्यस्य परिचयपूर्वकं अङ्गिरसप्रयोगौचित्यविवेचनपुरः सरं तद् व्यञ्जकस्य माधुर्यगुणस्यौचित्यविश्लेषणं,अर्थान्तरन्यासालङ्कारौचित्यञ्चाधीत्य सैद्धान्तिकदृशारसगुणालङ्कारौचित्यातत्काव्यस्यास्य मूल्यं निरुपितमस्ति ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。
求助全文
约1分钟内获得全文 求助全文
来源期刊
自引率
0.00%
发文量
0
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
确定
请完成安全验证×
copy
已复制链接
快去分享给好友吧!
我知道了
右上角分享
点击右上角分享
0
联系我们:info@booksci.cn Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。 Copyright © 2023 布克学术 All rights reserved.
京ICP备2023020795号-1
ghs 京公网安备 11010802042870号
Book学术文献互助
Book学术文献互助群
群 号:604180095
Book学术官方微信