वर्णानामुुच्चारणस्थानसमीक्षा
Bhawani Shankar Bhattarai
{"title":"वर्णानामुुच्चारणस्थानसमीक्षा","authors":"Bhawani Shankar Bhattarai","doi":"10.3126/dristikon.v12i1.46138","DOIUrl":null,"url":null,"abstract":"प्रस्तुुतोऽयं लेखो देवनागरीवर्णेष्वाचार्येण पाणिनिना कृतस्य स्थानविभागस्य समुल्लेखने तत्राधुुनिकैर्वैयाकरणैः कृतस्य परिष्कारस्य समीक्षणे च केन्द्रितो वर्तते । एतत्क्रमे लेखोऽयं प्रथमत आचार्येण पाणिनिना निर्धारितानि स्थानानि समुल्लिख्य तत्राधुनिकानां मतानि समीक्षते । अतोऽत्र स्थाननिर्धारणविषये प्राचीनाचार्र्यैः कृतो विभागः कीदृशोऽस्ति ? तत्रार्वाचीनैः कृतपरिष्कारश्च कीदृगस्तीति शोधप्रश्नं कृत्वा तस्योत्तरं दत्तमस्ति । अनयोः समस्ययोः समाधानायात्र पुुस्तकालयतः सम्बद्धाः सामग्रीर्गृृहीत्वा वर्णनात्मक–विश्लेषणात्मक–विवेचनात्मकैर्विधिभिस्तथ्याङ्कानां विश्लेषण– मूहापोहनञ्च विधाय निष्कर्षो निष्पादितो वर्तते । विषयविश्लेषणक्रमे संस्कृतव्याकरणे प्रसिद्धस्य निर्वचनविधेः प्रयोगोऽपि यथास्थानं विहितोऽस्ति । तिष्ठति यत्र वर्णोत्पादको वायुस्तत् स्थानमिति व्युत्पत्त्या फुस्फुसातो निसृतो वायुुः प्रथमं यत्रावरुध्यते स्पृशति वा तदेव स्थानम्, अतो वायोः प्रथमगत्यवरोधस्थानं हि वास्तविकमुुच्चारणस्थानमिति निश्चीयते । वर्णानां स्थानमिति शास्त्रीयव्यवहारस्तु औपचारिक एव, न तु वास्तविक इति सर्वैैरवगन्तव्यम् । वायोर्विकारो वर्ण इति वाक्यपदीयसिद्धान्ताद् वायोर्विशेषकम्पनम्, शब्दाद्युच्चारणापेक्षया वायोर्बहिरागमनं तन्मध्ये कण्ठताल्वादिष्वभिघात एव वर्णोच्चारणप्रक्रियेति शास्त्रीयं मतम् । देवनागरीवर्णानां स्थानविभाजनपरम्परा वैदिकव्याकरणतः प्रारब्धा दृश्यते । एतादृशं विभाजनं प्रथमत ऋक्प्रातिशाख्येन प्रारब्धं ततः सामाथर्वयजुरादिभिस्तैत्तिरीयादिभिश्च प्रातिशाख्यैः कृतं दृश्यते। प्रातिशाख्यव्याकरणैः कृतं विभाजनमाश्रित्य लौकिकैर्वैयाकरणैरिन्द्रचान्द्रादिभिः तानाश्रित्याचार्येण पाणिनिना कृतं दृश्यते । ततः पाणिनीयपरम्परानुयायिभिरनेकैः संस्कृतवैयाकरणैः स्थानानि विभक्तानि । तत्र पूर्ववत्र्तीनि स्थूलविभाजनानि क्रमशः सूूक्ष्मीकृत्य कुत्रचित् संशोध्य च पाणिनीयशिक्षाकारेण– अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा, जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च प्रभृतिभिः शिक्षावाक्यैर्वर्णानां स्थानानि निर्धारितानि, तत्क्रमे नासिकाऽपि स्थाने गृहीता । पाणिनीयशिक्षायां कृतः स स्थानविभागः तदुत्तरवत्र्तिभिः पतञ्जलि–काशिकाकार–नागेश–कैयट–भट्टोजिदीक्षित–प्रक्रियाकौमुदीकृद्भिः विनापरिवर्तनेन समर्थितः । गच्छता काले पाणिनीयशिक्षायां निर्धारितानि तानि स्थानानि पाश्चाŒयमतावलम्बिभिर्नैपालैर्भारतीयैश्चाधुनिकैर्भाषाविद्भिराधुनिकैध्र्वनिरुपकरणैः परीक्ष्य किञ्चित् संशोधितानि । एतत्क्रमे कण्ठ्यस्थानतो हकारो, तालव्यस्थानत इचुशाः, मूर्धा÷वत्स्र्यस्थानत ऋकारः, दन्त्यस्थानत लृनलसास्तथा ओष्ठ्यस्थानत उकारश्च निष्कासिताः पुनः स्वरयन्त्रमुखे हकार, वत्स्र्यस्थाने चवर्गनकारलकारसकाराः, ओष्ठ्ये वकारश्च विन्यस्तः । अथर्वप्रातिशाख्ये–नासिक्यवर्णानां नासिकास्थानं नासिकैव करणमित्युक्तमासीत् परमाधुनिकैरेतेषां वर्णानामस्यबहिर्भूतत्वं मत्वा करणत्वं स्वीकृतम् । विभिन्नेषु प्रातिशाख्येषु पाणिनीयशिक्षादिषुु च कृतः स्थानविभागस्तात्कालिकानां तद्देशीयानां तज्जातीयानाञ्चोच्चारणानुकूल आसीत्, तदानीमपि प्राच्योदीच्यादिषु देशेषूच्चारणभेद आसीदिति एङ्प्राचां देशे (पा.सू.१–१–७५), उदीचामातः स्थाने एकपूर्वायाः (पा.सू.७–३–४६) प्रभृतिभिः पाणिनीयसूत्रैरवगम्यते । एतेन तात्कालिकी संस्कृतभाषा भरतखण्डे प्रसृता वाग्व्यवहारे प्रयुुक्ता गातिशीला चासीदित्यप्यनुुमीयते । भाषा गतिशीला भवतीति पक्षेऽथवा महाभारतोत्तरकालाद् वर्णानामुुच्चारणपद्धतिः क्रमशः क्षयं गतेति पक्षेऽपि वर्णानामुच्चारणपद्धतिः किञ्चिद् परिवर्तिता इति सर्वैः स्वीकृता दृश्यते, एतेन कालान्तरेण देशान्तरेण वा वर्णानां पूर्वनिर्दिष्टमुुच्चारणस्थानं वा तत्सम्बद्धा धारणा परिवर्तितुुं शक्नोतीति मन्तव्यम्, प्राचीनैरन्तः साक्ष्येण पुनः पुुनरुच्चारणेन कृते विभागेऽर्वाचीनैध्र्वनिसंयन्त्रैः सूूक्ष्मतरेण परीक्षणेन कृतो वर्तते, अतः पूर्वनिर्धारणे जातं परिवर्तनं स्वाभाविकं मन्तव्यमिति लेखसारः ।","PeriodicalId":392018,"journal":{"name":"Dristikon: A Multidisciplinary Journal","volume":"137 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2022-06-28","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Dristikon: A Multidisciplinary Journal","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/dristikon.v12i1.46138","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0
Abstract
प्रस्तुुतोऽयं लेखो देवनागरीवर्णेष्वाचार्येण पाणिनिना कृतस्य स्थानविभागस्य समुल्लेखने तत्राधुुनिकैर्वैयाकरणैः कृतस्य परिष्कारस्य समीक्षणे च केन्द्रितो वर्तते । एतत्क्रमे लेखोऽयं प्रथमत आचार्येण पाणिनिना निर्धारितानि स्थानानि समुल्लिख्य तत्राधुनिकानां मतानि समीक्षते । अतोऽत्र स्थाननिर्धारणविषये प्राचीनाचार्र्यैः कृतो विभागः कीदृशोऽस्ति ? तत्रार्वाचीनैः कृतपरिष्कारश्च कीदृगस्तीति शोधप्रश्नं कृत्वा तस्योत्तरं दत्तमस्ति । अनयोः समस्ययोः समाधानायात्र पुुस्तकालयतः सम्बद्धाः सामग्रीर्गृृहीत्वा वर्णनात्मक–विश्लेषणात्मक–विवेचनात्मकैर्विधिभिस्तथ्याङ्कानां विश्लेषण– मूहापोहनञ्च विधाय निष्कर्षो निष्पादितो वर्तते । विषयविश्लेषणक्रमे संस्कृतव्याकरणे प्रसिद्धस्य निर्वचनविधेः प्रयोगोऽपि यथास्थानं विहितोऽस्ति । तिष्ठति यत्र वर्णोत्पादको वायुस्तत् स्थानमिति व्युत्पत्त्या फुस्फुसातो निसृतो वायुुः प्रथमं यत्रावरुध्यते स्पृशति वा तदेव स्थानम्, अतो वायोः प्रथमगत्यवरोधस्थानं हि वास्तविकमुुच्चारणस्थानमिति निश्चीयते । वर्णानां स्थानमिति शास्त्रीयव्यवहारस्तु औपचारिक एव, न तु वास्तविक इति सर्वैैरवगन्तव्यम् । वायोर्विकारो वर्ण इति वाक्यपदीयसिद्धान्ताद् वायोर्विशेषकम्पनम्, शब्दाद्युच्चारणापेक्षया वायोर्बहिरागमनं तन्मध्ये कण्ठताल्वादिष्वभिघात एव वर्णोच्चारणप्रक्रियेति शास्त्रीयं मतम् । देवनागरीवर्णानां स्थानविभाजनपरम्परा वैदिकव्याकरणतः प्रारब्धा दृश्यते । एतादृशं विभाजनं प्रथमत ऋक्प्रातिशाख्येन प्रारब्धं ततः सामाथर्वयजुरादिभिस्तैत्तिरीयादिभिश्च प्रातिशाख्यैः कृतं दृश्यते। प्रातिशाख्यव्याकरणैः कृतं विभाजनमाश्रित्य लौकिकैर्वैयाकरणैरिन्द्रचान्द्रादिभिः तानाश्रित्याचार्येण पाणिनिना कृतं दृश्यते । ततः पाणिनीयपरम्परानुयायिभिरनेकैः संस्कृतवैयाकरणैः स्थानानि विभक्तानि । तत्र पूर्ववत्र्तीनि स्थूलविभाजनानि क्रमशः सूूक्ष्मीकृत्य कुत्रचित् संशोध्य च पाणिनीयशिक्षाकारेण– अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा, जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च प्रभृतिभिः शिक्षावाक्यैर्वर्णानां स्थानानि निर्धारितानि, तत्क्रमे नासिकाऽपि स्थाने गृहीता । पाणिनीयशिक्षायां कृतः स स्थानविभागः तदुत्तरवत्र्तिभिः पतञ्जलि–काशिकाकार–नागेश–कैयट–भट्टोजिदीक्षित–प्रक्रियाकौमुदीकृद्भिः विनापरिवर्तनेन समर्थितः । गच्छता काले पाणिनीयशिक्षायां निर्धारितानि तानि स्थानानि पाश्चाŒयमतावलम्बिभिर्नैपालैर्भारतीयैश्चाधुनिकैर्भाषाविद्भिराधुनिकैध्र्वनिरुपकरणैः परीक्ष्य किञ्चित् संशोधितानि । एतत्क्रमे कण्ठ्यस्थानतो हकारो, तालव्यस्थानत इचुशाः, मूर्धा÷वत्स्र्यस्थानत ऋकारः, दन्त्यस्थानत लृनलसास्तथा ओष्ठ्यस्थानत उकारश्च निष्कासिताः पुनः स्वरयन्त्रमुखे हकार, वत्स्र्यस्थाने चवर्गनकारलकारसकाराः, ओष्ठ्ये वकारश्च विन्यस्तः । अथर्वप्रातिशाख्ये–नासिक्यवर्णानां नासिकास्थानं नासिकैव करणमित्युक्तमासीत् परमाधुनिकैरेतेषां वर्णानामस्यबहिर्भूतत्वं मत्वा करणत्वं स्वीकृतम् । विभिन्नेषु प्रातिशाख्येषु पाणिनीयशिक्षादिषुु च कृतः स्थानविभागस्तात्कालिकानां तद्देशीयानां तज्जातीयानाञ्चोच्चारणानुकूल आसीत्, तदानीमपि प्राच्योदीच्यादिषु देशेषूच्चारणभेद आसीदिति एङ्प्राचां देशे (पा.सू.१–१–७५), उदीचामातः स्थाने एकपूर्वायाः (पा.सू.७–३–४६) प्रभृतिभिः पाणिनीयसूत्रैरवगम्यते । एतेन तात्कालिकी संस्कृतभाषा भरतखण्डे प्रसृता वाग्व्यवहारे प्रयुुक्ता गातिशीला चासीदित्यप्यनुुमीयते । भाषा गतिशीला भवतीति पक्षेऽथवा महाभारतोत्तरकालाद् वर्णानामुुच्चारणपद्धतिः क्रमशः क्षयं गतेति पक्षेऽपि वर्णानामुच्चारणपद्धतिः किञ्चिद् परिवर्तिता इति सर्वैः स्वीकृता दृश्यते, एतेन कालान्तरेण देशान्तरेण वा वर्णानां पूर्वनिर्दिष्टमुुच्चारणस्थानं वा तत्सम्बद्धा धारणा परिवर्तितुुं शक्नोतीति मन्तव्यम्, प्राचीनैरन्तः साक्ष्येण पुनः पुुनरुच्चारणेन कृते विभागेऽर्वाचीनैध्र्वनिसंयन्त्रैः सूूक्ष्मतरेण परीक्षणेन कृतो वर्तते, अतः पूर्वनिर्धारणे जातं परिवर्तनं स्वाभाविकं मन्तव्यमिति लेखसारः ।
प्रस्तुुतोऽयं लेखो देवनागरीवर्णेष्वाचार्येण पाणिनिना कृतस्य स्थानविभागस्य समुल्लेखने तत्राधुुनिकैर्वैयाकरणैः कृतस्य परिष्कारस्य समीक्षणे च केन्द्रितो वर्तते । एतत्क्रमेलेखोऽयं प्रथमत आचार्येण पाणिनिना निर्धारितानि स्थानानि समुल्लिख्य तत्राधुनिकानां मतानि समीक्षते । अतोऽत्र स्थान्र्धारणविषये प्राचीनाचार्र्यैःकृतो विभागः कीदृशोऽस्त ?तत्रार्वाचीनैः कृतपरिष्कारश्च कीदृगस्तीति शोधप्रश्नंकृत्वा तस्योत्तरंदत्तमस्ति । अनयोः समस्ययोः समाधानायात्र पुुस्तकालयतःसम्बद्धाः सामग्रीर्गृृहीत्वा वर्णनात्मक-विश्लेषणात्मक-विवेचनात्मकैर्विधिभिस्तथ्याङ्कानां विश्लेषण- मूाहिनञ्च विधायनिष्कर्षो निष्पादितो वर्तते । विषयविश्लेषणक्रमे संस्कृतव्याकरणे प्रसिद्धस्य निर्वचनविधेः प्रयोगोऽपि यथास्थानंविहितोऽस्ति ।तिष्ठति यत्र वर्णोत्पादको वायुस्तत् स्थानमिति व्युत्पत्त्या फुस्फुसातो निसृतो वायुुः प्रथमं यत्रावरुध्यते स्पृशति वा तदेव स्थानम्、अतो वायोः प्रथमगत्यवरोधस्थानं हि वास्तविकमुुच्चारणस्थानमिति निश्चीयत े । वर्णनाां स्थानमिति शास्त्रीयव्यवहारस्तु औपचारिक एव、न तु वास्तविक इति सर्वैैरवगन्तव्यम् । वायोर्विकारो वर्ण इति वाक्यपदीयसिद्धान्ताद् वायोर्विशेषकम्पनम्、शब्दाद्युच्चारणापेक्षया वायोर्बहिरागमनं तन्मध्ये कण्ठताल्वादिष्वभिघात एव वर्णोच्चारणप्रक्रियेति शास्त्रीयं मतम् । देवनागरीवर्णानां स्थानविभाजनपरम्परा वैदिकव्याकरणतःप्रारब्धा दृश्यते । एतादृशं विभाजनं प्रथमत ऋक्प्रातिशाख्येन प्रारब्धं ततः सामाथर्वयजुरादिभिस्तैत्तिरीयादिभिश्च प्रातिशाख्यैः कृतं दृश्यते। प्रातिशाख्यव्याकरणैःकृतं विभाजनमाश्रित्य लौकिकैर्वैयाकरणैरिन्द्रचान्द्रादिभिः तानाश्रित्याचार्येण पाणिनिना कृतं दृश्यते । ततः पाणिनीयपरम्परानुयायिभिरनेकैः संस्कृतवैयाकरणैःस्थानानि विभक्तानि । तत्र पूर्ववत्र्तीनि स्थूलविभाजनानि क्रमशः सूूक्ष्मीकृत्य कुत्रचित् संशोध्य च पाणिनीयशिक्षाकारेण– अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा,जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च प्रभृतिभिः शिक्षावाक्यैर्वर्णानां स्थानानि निर्धारितानि、तत्क्रमे नासिकाऽपि स्थाने गृहीता । पाणिनीयशिक्षायां कृतः स स्थानविभागः तदुत्तरवत्र्तिभिः पतञ्जलि–काशिकाकार–नागेश–कैयट–भट्टोजिदीक्षित–प्रक्रियाकौमुदीकृद्भिः विनापरिवर्तनेन समर्थितः । गच्छताकाले पाणिनीयशिक्षायां निर्धारितानि तानि स्थानानि पाश्चाŒयमतावलम्बिभिर्नैपालैर्भारतीयैश्चाधुनिकैर्भाषाविद्भिराधुनिकैध्र्वनिरुपकरणैः परीक्ष्य किञ्चित् संशोधितानि । एतत्क्रमे कण्ठ्यस्थानतो हकारो,तालव्यस्थानत इचुशाः、मूर्धा÷वत्स्र्यस्थानत ऋकारः, दन्त्यस्थानत लृनलसास्तथा ओष्ठ्यस्थानत उकारश्च निष्कासिताः पुनः स्वरयन्त्रमुखे हकार, वत्स्र्यस्थाने चवर्गनकारलकारसकाराः,ओष्ठ्ये वकारश्च विन्यस्तः । अथर्वप्रातिशाख्ये-नासिक्यवर्णानां नासिकास्थानं नासिकैव करणमित्युक्तमासीत् परमाधुनिकैरेतेषां वर्णानामस्यबहिर्भूतत्वंमत्वा करणत्वं स्वीकृतम् । विभिन्नेषु प्रातिशाख्येषु पाणिनीयशिक्षादिषुु च कृतः स्थानविभागस्तात्कालिकानां तद्देशीयानां तज्जातीयानाञ्चोच्चारणानुकूल आसीत्,तदानीमपि प्राच्योदीच्यादिषु देशेषूच्चारणभेद आसीदिति एङ्प्राचं देशे (पा.सू.१-१-७५), उदीचामातः स्थाने एकपूर्वायाः (प.ासू.७-३-४६) प्रभृतिभिः पाणिनीयसूत्रैरवगम्यते । एतेन तात्कालिकी संस्कृतभाषा भरतखण्डे प्रसृता वाग्व्यवाहरे प्रयुुक्ता गातिशीला चासीदित्यप्यनुुमीयते । भाषा गतिशीलाभवतीति पक्षेऽथवा महाभारतोत्तरकालाद् वर्णानामुुच्चारणपद्धतिः क्रमशः क्षयं गतेति पक्षेऽपि वर्णानामुच्चारणपद्धतिः किञ्चिद् परिवर्तिता इति सर्वैः स्वीकृतादृश्यते、एतेन कालान्तरेण देशान्तरेण वा वर्णानां पूर्वनिर्दिष्टमुुच्चारणस्थानं वा तत्सम्बद्धा धारणा पर्वर्तितुुं शक्नोतीतिन्तव्यम्、प्राचीनैरन्तः साक्ष्येण पुनः पुुनरुच्चारणेन कृते विभागेऽर्वाचीनैध्र्वनिसंयन्त्रैः सूूक्ष्मतरेण परीक्षणेन कृतो वर्तते, अतः पूर्वनिर्धारणे जातं परिवर्तनं स्वाभाविकं मन्तव्यमिति लेखसारः ।
本文章由计算机程序翻译,如有差异,请以英文原文为准。