असाधुशब्दप्रयोगविचारः Asadhushabdaprayogbichar

भवानी Bhawani शङ्कर Shankar भट्टराईः Bhattarai
{"title":"असाधुशब्दप्रयोगविचारः Asadhushabdaprayogbichar","authors":"भवानी Bhawani शङ्कर Shankar भट्टराईः Bhattarai","doi":"10.3126/dristikon.v9i1.31227","DOIUrl":null,"url":null,"abstract":"संस्कृतभाषानिबद्धा भाषिकाध्ययनपरम्परा मूलतो व्याकरणे केन्द्रिता दृश्यते । आचार्यः पाणिनिः, तत्पूर्ववत्र्तिन उत्तरवत्र्तिनोऽपि प्राय आचार्या शब्दसाधुत्वसम्पादनमेव मुख्यं लक्ष्यं मत्वा सूत्रŔवात्र्तिकŔमहाभाष्याणि तद्व्याख्यानानि च रचितवन्तः, तेन माध्यमेन कोटीशः शब्दान् साधुः कृतवन्तस्तथापि वैदिकलौकिकवाङ्मयेषुः, काव्यशास्त्रादिषु, लोकव्यवहारे च तत्तृतीयांशाः शब्दा असाधुः प्रयुज्यन्ते । पाणिनेरुत्तरकालिकैर्वात्र्तिकैः, भाष्यवात्र्तिकैः, इष्टिभिः, श्लोकवात्र्तिकैः, फक्किकाभिः, निपातनतः, बाहुलकात्, समासान्तो विधिरनित्य इति वचनेन, आगमप्रमाणमनित्यमित्युक्त्वा तथाविधैरन्यैरपि बहुभिरुपायैः शब्द साधुत्वसम्पादनायानेके प्रयासाः कृताः, यथासम्भवमुपाया अवलम्बिताश्च, तथाप्यनेकेषां शब्दानामसाधुत्वाद्, व्याकरणशास्त्रस्य साधुत्वसम्पादनŔ प्रयासोऽव्याप्तः । शिष्टपरिज्ञानार्थाष्टाध्यायीति शिष्टानामाभणकं प्रमाणितञ्च । अतः साधुः प्रयोक्तव्यो नासाधुः, साधुभिः पुण्यमसाधुभिश्च पापमिति भेदात्मिकां बुद्धिं परित्यज्य देशकालपरिवेशानुकुलमाधुनिकशब्दग्रहणाय प्रयोगाय च लेखोऽयं परामृशति । आङ्ग्लप्रभृतयो समृद्धा भाषाः साध्वसाधून् लोकप्रचलितान् यथाकथञ्चिदपि शब्दान् गृह्णन्ति, तान् प्रयुञ्जते च अस्मादेव कारणात् द्विसहस्रवर्षस्येतिहासभूतेयंमाङ्लभाषा विश्वस्य सर्वसमृद्धा जाता, परं साधुशब्दप्रयोगगौरवं कुर्वती सत्यपि संस्कृतभाषा प्रतिदिनं सङ्कोचपदं गतवती । अधुना संस्कृतगौरवं नेपालीहिन्दीवङ्गमैथिलिŔप्रभृतिभिस्तज्जन्याभिर्भाषाभिः प्रवद्र्धितमस्ति । तासु भाषास्वपाणिनीयतत्समरूपेण गतास्तत्र प्रयोगरूढभूताश्च कालीनŔविश्रामŔदृष्टिवान्Ŕजागृतप्रभृतयो लक्ष्यशः शब्दाः, संरचनाश्च तास्ता भाषा यावद् जीविष्यन्ति तावत्पर्यन्तं संस्कृतमपि जीवयिष्यन्तीति निश्चितम् । किं तादृश्यः संरचनाः शब्दा“श्चापाणिनीया असाधवश्चेत्युक्त्वा त्यजामः ? यदि न शक्यते चेदाधुनिकाभिः प्रक्रियाभिरथवा उपायान्तरैस्तादृशीनां संचरनानां साधुत्वं विधेयमथवा साधुत्वासाधुत्वयुक्ता धारणैव त्यक्तव्येति लेखसारः ।","PeriodicalId":392018,"journal":{"name":"Dristikon: A Multidisciplinary Journal","volume":"93 1","pages":"0"},"PeriodicalIF":0.0000,"publicationDate":"2019-12-31","publicationTypes":"Journal Article","fieldsOfStudy":null,"isOpenAccess":false,"openAccessPdf":"","citationCount":"0","resultStr":null,"platform":"Semanticscholar","paperid":null,"PeriodicalName":"Dristikon: A Multidisciplinary Journal","FirstCategoryId":"1085","ListUrlMain":"https://doi.org/10.3126/dristikon.v9i1.31227","RegionNum":0,"RegionCategory":null,"ArticlePicture":[],"TitleCN":null,"AbstractTextCN":null,"PMCID":null,"EPubDate":"","PubModel":"","JCR":"","JCRName":"","Score":null,"Total":0}
引用次数: 0

Abstract

संस्कृतभाषानिबद्धा भाषिकाध्ययनपरम्परा मूलतो व्याकरणे केन्द्रिता दृश्यते । आचार्यः पाणिनिः, तत्पूर्ववत्र्तिन उत्तरवत्र्तिनोऽपि प्राय आचार्या शब्दसाधुत्वसम्पादनमेव मुख्यं लक्ष्यं मत्वा सूत्रŔवात्र्तिकŔमहाभाष्याणि तद्व्याख्यानानि च रचितवन्तः, तेन माध्यमेन कोटीशः शब्दान् साधुः कृतवन्तस्तथापि वैदिकलौकिकवाङ्मयेषुः, काव्यशास्त्रादिषु, लोकव्यवहारे च तत्तृतीयांशाः शब्दा असाधुः प्रयुज्यन्ते । पाणिनेरुत्तरकालिकैर्वात्र्तिकैः, भाष्यवात्र्तिकैः, इष्टिभिः, श्लोकवात्र्तिकैः, फक्किकाभिः, निपातनतः, बाहुलकात्, समासान्तो विधिरनित्य इति वचनेन, आगमप्रमाणमनित्यमित्युक्त्वा तथाविधैरन्यैरपि बहुभिरुपायैः शब्द साधुत्वसम्पादनायानेके प्रयासाः कृताः, यथासम्भवमुपाया अवलम्बिताश्च, तथाप्यनेकेषां शब्दानामसाधुत्वाद्, व्याकरणशास्त्रस्य साधुत्वसम्पादनŔ प्रयासोऽव्याप्तः । शिष्टपरिज्ञानार्थाष्टाध्यायीति शिष्टानामाभणकं प्रमाणितञ्च । अतः साधुः प्रयोक्तव्यो नासाधुः, साधुभिः पुण्यमसाधुभिश्च पापमिति भेदात्मिकां बुद्धिं परित्यज्य देशकालपरिवेशानुकुलमाधुनिकशब्दग्रहणाय प्रयोगाय च लेखोऽयं परामृशति । आङ्ग्लप्रभृतयो समृद्धा भाषाः साध्वसाधून् लोकप्रचलितान् यथाकथञ्चिदपि शब्दान् गृह्णन्ति, तान् प्रयुञ्जते च अस्मादेव कारणात् द्विसहस्रवर्षस्येतिहासभूतेयंमाङ्लभाषा विश्वस्य सर्वसमृद्धा जाता, परं साधुशब्दप्रयोगगौरवं कुर्वती सत्यपि संस्कृतभाषा प्रतिदिनं सङ्कोचपदं गतवती । अधुना संस्कृतगौरवं नेपालीहिन्दीवङ्गमैथिलिŔप्रभृतिभिस्तज्जन्याभिर्भाषाभिः प्रवद्र्धितमस्ति । तासु भाषास्वपाणिनीयतत्समरूपेण गतास्तत्र प्रयोगरूढभूताश्च कालीनŔविश्रामŔदृष्टिवान्Ŕजागृतप्रभृतयो लक्ष्यशः शब्दाः, संरचनाश्च तास्ता भाषा यावद् जीविष्यन्ति तावत्पर्यन्तं संस्कृतमपि जीवयिष्यन्तीति निश्चितम् । किं तादृश्यः संरचनाः शब्दा“श्चापाणिनीया असाधवश्चेत्युक्त्वा त्यजामः ? यदि न शक्यते चेदाधुनिकाभिः प्रक्रियाभिरथवा उपायान्तरैस्तादृशीनां संचरनानां साधुत्वं विधेयमथवा साधुत्वासाधुत्वयुक्ता धारणैव त्यक्तव्येति लेखसारः ।
求助全文
约1分钟内获得全文 求助全文
来源期刊
自引率
0.00%
发文量
0
×
引用
GB/T 7714-2015
复制
MLA
复制
APA
复制
导出至
BibTeX EndNote RefMan NoteFirst NoteExpress
×
提示
您的信息不完整,为了账户安全,请先补充。
现在去补充
×
提示
您因"违规操作"
具体请查看互助需知
我知道了
×
提示
确定
请完成安全验证×
copy
已复制链接
快去分享给好友吧!
我知道了
右上角分享
点击右上角分享
0
联系我们:info@booksci.cn Book学术提供免费学术资源搜索服务,方便国内外学者检索中英文文献。致力于提供最便捷和优质的服务体验。 Copyright © 2023 布克学术 All rights reserved.
京ICP备2023020795号-1
ghs 京公网安备 11010802042870号
Book学术文献互助
Book学术文献互助群
群 号:604180095
Book学术官方微信